Original

ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १३ ॥

Segmented

ततः पितुः तत् वचनम् निशम्य प्रदक्षिणम् दक्षसुत-प्रभावः चकार भर्तारम् अदीन-सत्त्वः रणाय वीरः प्रतिपन्न-बुद्धिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
दक्षसुत दक्षसुत pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
रणाय रण pos=n,g=m,c=4,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रतिपन्न प्रतिपद् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s