Original

नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम ।अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ १२ ॥

Segmented

नाना शस्त्रैः च संग्रामे वैशारद्यम् अरिंदम अवश्यम् एव बोद्धव्यम् काम्यः च विजयो रणे

Analysis

Word Lemma Parse
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वैशारद्यम् वैशारद्य pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
अवश्यम् अवश्यम् pos=i
एव एव pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
काम्यः काम्य pos=a,g=m,c=1,n=s
pos=i
विजयो विजय pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s