Original

न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ ११ ॥

Segmented

न खलु इयम् मतिः श्रेष्ठा यत् त्वाम् संप्रेषयामि अहम् इयम् च राज-धर्माणाम् क्षत्रस्य च मतिः मता

Analysis

Word Lemma Parse
pos=i
खलु खलु pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
संप्रेषयामि संप्रेषय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
pos=i
मतिः मति pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part