Original

बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ ।तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ १० ॥

Segmented

बल-अवमर्दः त्वे संनिकृष्टे यथा गते शाम्यति शान्त-शत्रौ तथा समीक्ष्य आत्म-बलम् परम् च समारभस्व अस्त्र-विदाम् वरिष्ठ

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
अवमर्दः अवमर्द pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
संनिकृष्टे संनिकृष् pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
शाम्यति शम् pos=va,g=m,c=7,n=s,f=part
शान्त शम् pos=va,comp=y,f=part
शत्रौ शत्रु pos=n,g=m,c=7,n=s
तथा तथा pos=i
समीक्ष्य समीक्ष् pos=vi
आत्म आत्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
pos=i
समारभस्व समारभ् pos=v,p=2,n=s,l=lot
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=8,n=s