Original

ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे ।मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात् ॥ १ ॥

Segmented

ततस् तु रक्षः-अधिपतिः महात्मा हनुमन्त् अक्षे निहते कुमारे मनः समाधाय तदा इन्द्र-कल्पम् समादिदेश इन्द्रजित् स रोषात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
रक्षः रक्षस् pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=3,n=s
अक्षे अक्ष pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
कुमारे कुमार pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
तदा तदा pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
समादिदेश समादिस् pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s