Original

स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।विचारयन्खं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥

Segmented

स तस्य वेगम् च कपेः महात्मनः पराक्रमम् च अरिषु पार्थिव-आत्मजः विचारयन् खम् च बलम् महा-बलः हिम-क्षये सूर्य इव अभिवर्धते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
कपेः कपि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
pos=i
अरिषु अरि pos=n,g=m,c=7,n=p
पार्थिव पार्थिव pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
खम् pos=n,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
हिम हिम pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat