Original

स पूरयन्खं च महीं च साचलां तुरंगमतङ्गमहारथस्वनैः ।बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कपिम् ॥ ७ ॥

Segmented

स पूरयन् खम् च महीम् च साचलाम् तुरङ्ग-मतंग-महा-रथ-स्वनैः बलैः समेतैः स हि तोरण-स्थितम् समर्थम् आसीनम् उपागमत् कपिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
खम् pos=n,g=n,c=2,n=s
pos=i
महीम् मही pos=n,g=f,c=2,n=s
pos=i
साचलाम् साचल pos=a,g=f,c=2,n=s
तुरङ्ग तुरंग pos=n,comp=y
मतंग मतंग pos=n,comp=y
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
बलैः बल pos=n,g=m,c=3,n=p
समेतैः समे pos=va,g=m,c=3,n=p,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तोरण तोरण pos=n,comp=y
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
समर्थम् समर्थ pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
कपिम् कपि pos=n,g=m,c=2,n=s