Original

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्वसा ।दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ ६ ॥

Segmented

दिवाकर-आभम् रथम् आस्थितः ततस् स निर्जगाम अमर-तुल्य-विक्रमः

Analysis

Word Lemma Parse
दिवाकर दिवाकर pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तद् pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
अमर अमर pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s