Original

सुरासुराधृष्यमसंगचारिणं रविप्रभं व्योमचरं समाहितम् ।सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ ५ ॥

Segmented

सुर-असुर-अधृष्यम् असङ्ग-चारिणम् रवि-प्रभम् व्योम-चरम् समाहितम् सतूणम् अष्ट-असि-निबद्ध-बन्धुरम् यथा क्रम-आवेशित-शक्ति-तोमरम्

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
अधृष्यम् अधृष्य pos=a,g=m,c=2,n=s
असङ्ग असङ्ग pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
रवि रवि pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
व्योम व्योमन् pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
समाहितम् समाहित pos=a,g=m,c=2,n=s
सतूणम् सतूण pos=a,g=m,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
असि असि pos=n,comp=y
निबद्ध निबन्ध् pos=va,comp=y,f=part
बन्धुरम् बन्धुर pos=n,g=m,c=2,n=s
यथा यथा pos=i
क्रम क्रम pos=n,comp=y
आवेशित आवेशय् pos=va,comp=y,f=part
शक्ति शक्ति pos=n,comp=y
तोमरम् तोमर pos=n,g=m,c=2,n=s