Original

ततस्तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालशोभितम् ।पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४ ॥

Segmented

ततस् तपः-संग्रह-संचय-अर्जितम् प्रतप्-जाम्बूनद-जाल-शोभितम् पताकिनम् रत्न-विभूषित-ध्वजम् मनोजव-अष्ट-अश्व-वरैः सुयोजितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तपः तपस् pos=n,comp=y
संग्रह संग्रह pos=n,comp=y
संचय संचय pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=m,c=2,n=s,f=part
प्रतप् प्रतप् pos=va,comp=y,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
जाल जाल pos=n,comp=y
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
विभूषित विभूषय् pos=va,comp=y,f=part
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
मनोजव मनोजव pos=a,comp=y
अष्ट अष्टन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
सुयोजितम् सुयोजित pos=a,g=m,c=2,n=s