Original

निहत्य तं वज्रसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥

Segmented

तद् एव वीरो ऽभिजगाम तोरणम् कृतक्षणः काल इव प्रजा-क्षये

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
वीरो वीर pos=n,g=m,c=1,n=s
ऽभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
तोरणम् तोरण pos=n,g=n,c=2,n=s
कृतक्षणः कृतक्षण pos=a,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजा प्रजा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s