Original

महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ॥ ३८ ॥

Segmented

महा-ऋषिभिः चक्रचरैः महाव्रतैः समेत्य भूतैः च स यक्ष-पन्नगैः सुरैः च स इन्द्रैः भृश-जात-विस्मयैः हते कुमारे स कपिः निरीक्षितः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
चक्रचरैः चक्रचर pos=n,g=m,c=3,n=p
महाव्रतैः महाव्रत pos=a,g=m,c=3,n=p
समेत्य समे pos=vi
भूतैः भूत pos=n,g=n,c=3,n=p
pos=i
pos=i
यक्ष यक्ष pos=n,comp=y
पन्नगैः पन्नग pos=n,g=n,c=3,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
pos=i
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
जात जन् pos=va,comp=y,f=part
विस्मयैः विस्मय pos=n,g=m,c=3,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
कुमारे कुमार pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
निरीक्षितः निरीक्ष् pos=va,g=m,c=1,n=s,f=part