Original

महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम् ॥ ३७ ॥

Segmented

महा-कपिः भूमि-तले निपीड्य तम् चकार रक्षः-अधिपतेः महद् भयम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
निपीड्य निपीडय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s