Original

स भग्नबाहूरुकटीशिरो धरः क्षरन्नसृन्निर्मथितास्थिलोचनः ।स भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥ ३६ ॥

Segmented

स भग्न-बाहु-ऊरू-कटि-शिरोधरः क्षरन्न् असृज्-निर्मथित-अस्थि-लोचनः स भिन्न-संधिः प्रविकीर्ण-बन्धनः हतः क्षितौ वायु-सुतेन राक्षसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
बाहु बाहु pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
कटि कटि pos=n,comp=y
शिरोधरः शिरोधरा pos=n,g=m,c=1,n=s
क्षरन्न् क्षर् pos=va,g=m,c=1,n=s,f=part
असृज् असृज् pos=n,comp=y
निर्मथित निर्मथ् pos=va,comp=y,f=part
अस्थि अस्थि pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
संधिः संधि pos=n,g=m,c=1,n=s
प्रविकीर्ण प्रविकृ pos=va,comp=y,f=part
बन्धनः बन्धन pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
वायु वायु pos=n,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s