Original

ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते ।समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम् ॥ ३४ ॥

Segmented

ततः कपिः तम् विचरन्तम् अम्बरे पतत्रिन्-राज-अनिल-सिद्ध-सेविते समेत्य तम् मारुत-वेग-विक्रमः क्रमेण जग्राह च पादयोः दृढम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अम्बरे अम्बर pos=n,g=n,c=7,n=s
पतत्रिन् पतत्रिन् pos=n,comp=y
राज राजन् pos=n,comp=y
अनिल अनिल pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
सेविते सेव् pos=va,g=n,c=7,n=s,f=part
समेत्य समे pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मारुत मारुत pos=n,comp=y
वेग वेग pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
क्रमेण क्रमेण pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
पादयोः पाद pos=n,g=m,c=7,n=d
दृढम् दृढम् pos=i