Original

स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतत् ।तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम् ॥ ३३ ॥

Segmented

स तम् परित्यज्य महा-रथः रथम् स कार्मुकः खड्ग-धरः खम् उत्पतत् तपः-अभियोगात् ऋषिः उग्र-वीर्यवान् विहाय देहम् मरुताम् इव आलयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
उत्पतत् उत्पत् pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,comp=y
अभियोगात् अभियोग pos=n,g=m,c=5,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विहाय विहा pos=vi
देहम् देह pos=n,g=m,c=2,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
इव इव pos=i
आलयम् आलय pos=n,g=m,c=2,n=s