Original

ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।स भग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ ३२ ॥

Segmented

ततस् तलेन अभिहतः महा-रथः स तस्य पिङ्ग-अधिप-मन्त्रि-निर्जितः स भग्न-नीडः परिमुक्त-कूबरः पपात भूमौ हत-वाजि अम्बरात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तलेन तल pos=n,g=n,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पिङ्ग पिङ्ग pos=a,comp=y
अधिप अधिप pos=n,comp=y
मन्त्रि मन्त्रिन् pos=n,comp=y
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
नीडः नीड pos=n,g=m,c=1,n=s
परिमुक्त परिमुच् pos=va,comp=y,f=part
कूबरः कूबर pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
हत हन् pos=va,comp=y,f=part
वाजि वाजि pos=n,g=m,c=1,n=s
अम्बरात् अम्बर pos=n,g=n,c=5,n=s