Original

इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान् ।चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः ॥ ३० ॥

Segmented

इति प्रवेगम् तु परस्य तर्कयन् स्व-कर्म-योगम् च विधाय वीर्यवान् चकार वेगम् तु महा-बलः तदा मतिम् च चक्रे ऽस्य वधे महा-कपिः

Analysis

Word Lemma Parse
इति इति pos=i
प्रवेगम् प्रवेग pos=n,g=m,c=2,n=s
तु तु pos=i
परस्य पर pos=n,g=m,c=6,n=s
तर्कयन् तर्कय् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
pos=i
विधाय विधा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तदा तदा pos=i
मतिम् मति pos=n,g=f,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽस्य इदम् pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s