Original

न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ २९ ॥

Segmented

न खलु अयम् न अभिभवेत् उपेक्षितः पराक्रमो हि अस्य रणे विवर्धते प्रमापणम् तु एव मे अस्य रोचते न वर्धमानो ऽग्निः उपेक्षितुम् क्षमः

Analysis

Word Lemma Parse
pos=i
खलु खलु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अभिभवेत् अभिभू pos=v,p=3,n=s,l=vidhilin
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
पराक्रमो पराक्रम pos=n,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
प्रमापणम् प्रमापण pos=n,g=n,c=1,n=s
तु तु pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
pos=i
वर्धमानो वृध् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
उपेक्षितुम् उपेक्ष् pos=vi
क्षमः क्षम pos=a,g=m,c=1,n=s