Original

अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः ॥ २७ ॥

Segmented

अयम् महात्मा च महान् च वीर्यतः समाहितः च अतिसहः च संयुगे असंशयम् कर्म-गुण-उदयात् अयम् स नाग-यक्षैः मुनिभिः च पूजितः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
pos=i
वीर्यतः वीर्य pos=n,g=n,c=5,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
pos=i
अतिसहः अतिसह pos=a,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
उदयात् उदय pos=n,g=m,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
नाग नाग pos=n,comp=y
यक्षैः यक्ष pos=n,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part