Original

अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६ ॥

Segmented

अबाल-वत् बाल-दिवाकर-प्रभः करोति अयम् कर्म महत् महा-बलः न च अस्य सर्व-आहव-कर्म-शोभिनः प्रमापणे मे मतिः अत्र जायते

Analysis

Word Lemma Parse
अबाल अबाल pos=a,comp=y
वत् वत् pos=i
बाल बाल pos=a,comp=y
दिवाकर दिवाकर pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
आहव आहव pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=6,n=s
प्रमापणे प्रमापण pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
जायते जन् pos=v,p=3,n=s,l=lat