Original

ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् ।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ॥ २५ ॥

Segmented

ततः शरैः भिन्न-भुजान्तरः कपिः कुमार-वर्येन महात्मना नदन् महा-भुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
भुजान्तरः भुजान्तर pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
कुमार कुमार pos=n,comp=y
वर्येन वर्य pos=a,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
कर्मविशेषतत्त्वविद् विचिन्तय् pos=v,p=3,n=s,l=lit
विचिन्तयामास रण pos=n,g=m,c=7,n=s
रणे पराक्रम pos=n,g=m,c=2,n=s