Original

तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः ।अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ २४ ॥

Segmented

तम् आत्त-बाणासनम् आहव-उन्मुखम् खम् आस्तृणन्तम् विविधैः शर-उत्तमैः अवैक्षत अक्षम् बहु-मान-चक्षुषा जगाम चिन्ताम् च स मारुतात्मजः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आत्त आदा pos=va,comp=y,f=part
बाणासनम् बाणासन pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
उन्मुखम् उन्मुख pos=a,g=m,c=2,n=s
खम् pos=n,g=n,c=2,n=s
आस्तृणन्तम् आस्तृ pos=va,g=m,c=2,n=s,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
अक्षम् अक्ष pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
मान मान pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s