Original

स ताञ्शरांस्तस्य विमोक्षयन्कपिश्चचार वीरः पथि वायुसेविते ।शरान्तरे मारुतवद्विनिष्पतन्मनोजवः संयति चण्डविक्रमः ॥ २३ ॥

Segmented

स ताञ् शरान् तस्य विमोक्षयन् कपिः चचार वीरः पथि वायु-सेविते शर-अन्तरे मारुत-वत् विनिष्पतन् मनोजवः संयति चण्ड-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
विमोक्षयन् विमोक्षय् pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
वायु वायु pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
शर शर pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
मारुत मारुत pos=n,comp=y
वत् वत् pos=i
विनिष्पतन् विनिष्पत् pos=v,p=3,n=s,l=lan
मनोजवः मनोजव pos=a,g=m,c=1,n=s
संयति संयत् pos=n,g=f,c=7,n=s
चण्ड चण्ड pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s