Original

समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।रथी रथश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ २२ ॥

Segmented

समुत्पतन्तम् समभिद्रवद् बली स राक्षसानाम् प्रवरः प्रतापवान् रथी रथ-श्रेष्ठतमः किरञ् शरैः पयोधरः शैलम् इव अश्म-वृष्टिभिः

Analysis

Word Lemma Parse
समुत्पतन्तम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
समभिद्रवद् समभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
श्रेष्ठतमः श्रेष्ठतम pos=a,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
पयोधरः पयोधर pos=n,g=m,c=1,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
इव इव pos=i
अश्म अश्मन् pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p