Original

स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनः ।समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपण घोरदर्शनः ॥ २१ ॥

Segmented

स तेन बाणैः प्रसभम् निपातितैः चकार नादम् घन-नाद-निःस्वनः समुत्पपात आशु नभः स मारुतिः भुज-ऊरू-विक्षेपण-घोर-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
प्रसभम् प्रसभम् pos=i
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
चकार कृ pos=v,p=3,n=s,l=lit
नादम् नाद pos=n,g=m,c=2,n=s
घन घन pos=n,comp=y
नाद नाद pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s
समुत्पपात समुत्पत् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s
भुज भुज pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
विक्षेपण विक्षेपण pos=n,comp=y
घोर घोर pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s