Original

स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः ॥ २० ॥

Segmented

स बाल-भावात् युधि वीर्य-दर्पितः प्रवृद्ध-मन्युः क्षतज-उपम-ईक्षणः समाससाद अप्रतिमम् रणे कपिम् गजो महा-कूपम् इव आवृतम् तृणैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
युधि युध् pos=n,g=f,c=7,n=s
वीर्य वीर्य pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
क्षतज क्षतज pos=n,comp=y
उपम उपम pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
समाससाद समासद् pos=v,p=3,n=s,l=lit
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
गजो गज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कूपम् कूप pos=n,g=m,c=2,n=s
इव इव pos=i
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
तृणैः तृण pos=n,g=n,c=3,n=p