Original

स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः ।समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ २ ॥

Segmented

स तस्य दृष्टि-अर्पण-सम्प्रचोदितः प्रतापवान् काञ्चन-चित्र-कार्मुकः समुत्पपात अथ सदसि उदीरितः द्विजाति-मुख्यैः हविषा इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दृष्टि दृष्टि pos=n,comp=y
अर्पण अर्पण pos=n,comp=y
सम्प्रचोदितः सम्प्रचोदय् pos=va,g=m,c=1,n=s,f=part
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
समुत्पपात समुत्पत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सदसि सदस् pos=n,g=n,c=7,n=s
उदीरितः उदीरय् pos=va,g=m,c=1,n=s,f=part
द्विजाति द्विजाति pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
हविषा हविस् pos=n,g=n,c=3,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s