Original

ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसायकम् ।कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ॥ १९ ॥

Segmented

ततः कपिः तम् रण-चण्ड-विक्रमम् विवृद्ध-तेजः-बल-वीर्य-सायकम् कुमारम् अक्षम् प्रसमीक्ष्य संयुगे ननाद हर्षाद् घन-तुल्य-विक्रमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
चण्ड चण्ड pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
विवृद्ध विवृध् pos=va,comp=y,f=part
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
सायकम् सायक pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
अक्षम् अक्ष pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
घन घन pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s