Original

ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ १६ ॥

Segmented

ततः स पिङ्ग-अधिप-मन्त्रि-सत्तमः समीक्ष्य तम् राज-वर-आत्मजम् रणे उदग्र-चित्र-आयुध-चित्र-कार्मुकम् जहर्ष च आपूर्यत च आहव-उन्मुखः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पिङ्ग पिङ्ग pos=a,comp=y
अधिप अधिप pos=n,comp=y
मन्त्रि मन्त्रिन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
वर वर pos=a,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
उदग्र उदग्र pos=a,comp=y
चित्र चित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
चित्र चित्र pos=a,comp=y
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
जहर्ष हृष् pos=v,p=3,n=s,l=lit
pos=i
आपूर्यत आपृ pos=v,p=3,n=s,l=lan
pos=i
आहव आहव pos=n,comp=y
उन्मुखः उन्मुख pos=a,g=m,c=1,n=s