Original

स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।नवोदितादित्यनिभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः ॥ १५ ॥

Segmented

स तैः शरैः मूर्ध्नि समम् निपातितैः क्षरन्न् असृज्-दिग्ध-विवृत्त-लोचनः नव-उदित-आदित्य-निभः शर-अंशुमान् व्यराजत आदित्यः इव अंशु-मालिकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
समम् सम pos=n,g=n,c=2,n=s
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
क्षरन्न् क्षर् pos=va,g=m,c=1,n=s,f=part
असृज् असृज् pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
विवृत्त विवृत् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
नव नव pos=a,comp=y
उदित उदि pos=va,comp=y,f=part
आदित्य आदित्य pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
अंशुमान् अंशुमत् pos=a,g=m,c=1,n=s
व्यराजत विराज् pos=v,p=3,n=s,l=lan
आदित्यः आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशु अंशु pos=n,comp=y
मालिकः मालिका pos=n,g=m,c=1,n=s