Original

ततः स वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् ।समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत् ॥ १४ ॥

Segmented

ततः स वीरः सुमुखान् पतत्रिणः सुवर्ण-पुङ्खान् सविषान् इव उरगान् समाधि-संयोग-विमोक्ष-तत्त्व-विद् छरान् अथ त्रीन् कपि-मूर्ध्नि अपातयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सुमुखान् सुमुख pos=a,g=m,c=2,n=p
पतत्रिणः पतत्रिन् pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
सविषान् सविष pos=a,g=m,c=2,n=p
इव इव pos=i
उरगान् उरग pos=n,g=m,c=2,n=p
समाधि समाधि pos=n,comp=y
संयोग संयोग pos=n,comp=y
विमोक्ष विमोक्ष pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
छरान् शर pos=n,g=m,c=2,n=p
अथ अथ pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
कपि कपि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan