Original

ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः ।कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥ १३ ॥

Segmented

ररास भूमिः न तताप भानुमान् ववौ न वायुः प्रचचाल च अचलः कपेः कुमारस्य च वीक्ष्य संयुगम् ननाद च द्यौः उदधिः च चुक्षुभे

Analysis

Word Lemma Parse
ररास रस् pos=v,p=3,n=s,l=lit
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
तताप तप् pos=v,p=3,n=s,l=lit
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
pos=i
अचलः अचल pos=n,g=m,c=1,n=s
कपेः कपि pos=n,g=m,c=6,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
pos=i
वीक्ष्य वीक्ष् pos=vi
संयुगम् संयुग pos=n,g=n,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
उदधिः उदधि pos=n,g=m,c=1,n=s
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit