Original

स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम् ।तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः ॥ १२ ॥

Segmented

स हेम-निष्क-अङ्गद-चारु-कुण्डलः समाससाद आशु-पराक्रमः कपिम् तयोः बभूव अप्रतिमः समागमः सुर-असुराणाम् अपि संभ्रम-प्रदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
निष्क निष्क pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
चारु चारु pos=a,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
समाससाद समासद् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
बभूव भू pos=v,p=3,n=s,l=lit
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
समागमः समागम pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
संभ्रम सम्भ्रम pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s