Original

ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।अवैक्षताक्षः समुदीर्णमानसः सबाणपाणिः प्रगृहीतकार्मुकः ॥ ११ ॥

Segmented

ततः कपिम् तम् प्रसमीक्ष्य गर्वितम् जित-श्रमम् शत्रु-पराजय-ऊर्जितम् अवैक्षत अक्षः समुदीः-मानसः प्रगृहीत-कार्मुकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिम् कपि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
गर्वितम् गर्वित pos=a,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
श्रमम् श्रम pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
पराजय पराजय pos=n,comp=y
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
अक्षः अक्ष pos=n,g=m,c=1,n=s
समुदीः समुदीर् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s