Original

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरः स्थितः संयति दुर्निवारणम् ।समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥

Segmented

स जात-मन्युः प्रसमीक्ष्य विक्रमम् स्थिरः स्थितः संयति दुर्निवारणम् समाहित-आत्मा हनुमन्तम् आहवे प्रचोदयामास शरैः त्रिभिः शितैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
स्थिरः स्थिर pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
संयति संयत् pos=n,g=f,c=7,n=s
दुर्निवारणम् दुर्निवारण pos=a,g=m,c=2,n=s
समाहित समाहित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हनुमन्तम् हनुमन्त् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
प्रचोदयामास प्रचोदय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part