Original

सेनापतीन्पञ्च स तु प्रमापितान्हनूमता सानुचरान्सवाहनान् ।समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षतम् ॥ १ ॥

Segmented

सेनापतीन् पञ्च स तु प्रमापितान् हनूमता स अनुचरान् स वाहनान् समीक्ष्य राजा समर-उद्धत-उन्मुखम् कुमारम् अक्षम् प्रसमैक्षत अक्षतम्

Analysis

Word Lemma Parse
सेनापतीन् सेनापति pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्रमापितान् प्रमापय् pos=va,g=m,c=2,n=p,f=part
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
pos=i
वाहनान् वाहन pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
उन्मुखम् उन्मुख pos=a,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
अक्षम् अक्ष pos=n,g=m,c=2,n=s
प्रसमैक्षत प्रसमीक्ष् pos=v,p=3,n=s,l=lan
अक्षतम् अक्षत pos=a,g=m,c=2,n=s