Original

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ ६ ॥

Segmented

न हि अहम् तम् कपिम् मन्ये कर्मणा प्रतितर्कयन् सर्वथा तत् महत् भूतम् महा-बल-परिग्रहम् भवेद् इन्द्रेण वा सृष्टम् मद्-अर्थम् तपः-बलात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्रतितर्कयन् प्रतितर्कय् pos=va,g=m,c=1,n=s,f=part
सर्वथा सर्वथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
वा वा pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s