Original

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।कर्म चापि समाधेयं देशकालविरोधितम् ॥ ५ ॥

Segmented

यत् तैः च खलु भाव्यम् स्यात् तम् आसाद्य वन-आलयम् कर्म च अपि समाधेयम् देश-काल-विरोधितम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
खलु खलु pos=i
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वन वन pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
समाधेयम् समाधा pos=va,g=n,c=1,n=s,f=krtya
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विरोधितम् विरोधय् pos=va,g=n,c=1,n=s,f=part