Original

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४ ॥

Segmented

यात सेना-अग्र-गाः सर्वे महा-बल-परिग्रहाः स वाजि-रथ-मातङ्गाः स कपिः शास्यताम् इति

Analysis

Word Lemma Parse
यात या pos=v,p=2,n=p,l=lot
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
शास्यताम् शास् pos=v,p=3,n=s,l=lot
इति इति pos=i