Original

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३८ ॥

Segmented

हतैः नागैः च तुरगैः भग्न-अक्षैः च महा-रथैः हतैः च राक्षसैः भूमी रुद्ध-मार्गा समन्ततः

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
नागैः नाग pos=n,g=m,c=3,n=p
pos=i
तुरगैः तुरग pos=n,g=m,c=3,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
अक्षैः अक्ष pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
हतैः हन् pos=va,g=m,c=3,n=p,f=part
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
भूमी भूमि pos=n,g=f,c=1,n=s
रुद्ध रुध् pos=va,comp=y,f=part
मार्गा मार्ग pos=n,g=f,c=1,n=s
समन्ततः समन्ततः pos=i