Original

अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् ।स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ ३७ ॥

Segmented

अश्वैः अश्वान् गजैः नागान् योधैः योधान् रथै रथान् स कपिः नाशयामास सहस्राक्ष इव असुरान्

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
गजैः गज pos=n,g=m,c=3,n=p
नागान् नाग pos=n,g=m,c=2,n=p
योधैः योध pos=n,g=m,c=3,n=p
योधान् योध pos=n,g=m,c=2,n=p
रथै रथ pos=n,g=m,c=3,n=p
रथान् रथ pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
नाशयामास नाशय् pos=v,p=3,n=s,l=lit
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p