Original

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः ॥ ३५ ॥

Segmented

समुत्पाट्य गिरेः शृङ्गम् समृग-व्याल-पादपम् जघान हनुमान् वीरो राक्षसौ कपि-कुञ्जरः

Analysis

Word Lemma Parse
समुत्पाट्य समुत्पाटय् pos=vi
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
समृग समृग pos=a,comp=y
व्याल व्याल pos=n,comp=y
पादपम् पादप pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s