Original

स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ३४ ॥

Segmented

स ताभ्याम् विक्षतैः गात्रैः असृज्-दिग्ध-तनूरुहः अभवद् वानरः क्रुद्धो बाल-सूर्य-सम-प्रभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
विक्षतैः विक्षन् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
असृज् असृज् pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
वानरः वानर pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s