Original

पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् ।भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ३३ ॥

Segmented

पट्टिशेन शित-अग्रेण प्रघसः प्रत्यपोथयत् भासकर्णः च शूलेन राक्षसः कपि-सत्तमम्

Analysis

Word Lemma Parse
पट्टिशेन पट्टिश pos=n,g=m,c=3,n=s
शित शा pos=va,comp=y,f=part
अग्रेण अग्र pos=n,g=m,c=3,n=s
प्रघसः प्रघस pos=n,g=m,c=1,n=s
प्रत्यपोथयत् प्रतिपोथय् pos=v,p=3,n=s,l=lan
भासकर्णः भासकर्ण pos=n,g=m,c=1,n=s
pos=i
शूलेन शूल pos=n,g=m,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s