Original

भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥ ३२ ॥

Segmented

भासकर्णः च संक्रुद्धः शूलम् आदाय वीर्यवान् एकतः कपि-शार्दूलम् यशस्विनम् अवस्थितौ

Analysis

Word Lemma Parse
भासकर्णः भासकर्ण pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एकतः एकतस् pos=i
कपि कपि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
अवस्थितौ अवस्था pos=va,g=m,c=1,n=d,f=part