Original

ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना ।अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ॥ ३१ ॥

Segmented

ततस् तान् त्रीन् हताञ् ज्ञात्वा वानरेण तरस्विना अभिपेदे महा-वेगः प्रसह्य प्रघसो हरिम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
हताञ् हन् pos=va,g=m,c=2,n=p,f=part
ज्ञात्वा ज्ञा pos=vi
वानरेण वानर pos=n,g=m,c=3,n=s
तरस्विना तरस्विन् pos=a,g=m,c=3,n=s
अभिपेदे अभिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
प्रघसो प्रघस pos=n,g=m,c=1,n=s
हरिम् हरि pos=n,g=m,c=2,n=s