Original

स सालवृक्षमासाद्य समुत्पाट्य च वानरः ।तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ ३० ॥

Segmented

स साल-वृक्षम् आसाद्य समुत्पाट्य च वानरः तौ उभौ राक्षसौ वीरौ जघान पवनात्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
साल साल pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समुत्पाट्य समुत्पाटय् pos=vi
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
जघान हन् pos=v,p=3,n=s,l=lit
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s