Original

संदिदेश दशग्रीवो वीरान्नयविशारदान् ।हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ॥ ३ ॥

Segmented

संदिदेश दशग्रीवो वीरान् नय-विशारदान् हनुमन्त् ग्रहणे व्यग्रान् वायु-वेग-समान् युधि

Analysis

Word Lemma Parse
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
वीरान् वीर pos=n,g=m,c=2,n=p
नय नय pos=n,comp=y
विशारदान् विशारद pos=a,g=m,c=2,n=p
हनुमन्त् हनुमन्त् pos=i
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
व्यग्रान् व्यग्र pos=a,g=m,c=2,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s