Original

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ २९ ॥

Segmented

तयोः वेगवतोः वेगम् विनिहत्य महा-बलः निपपात पुनः भूमौ सुपर्ण-सम-विक्रमः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
वेगवतोः वेगवत् pos=a,g=m,c=6,n=d
वेगम् वेग pos=n,g=m,c=2,n=s
विनिहत्य विनिहन् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
सुपर्ण सुपर्ण pos=n,comp=y
सम सम pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s